कृदन्तरूपाणि - दुस् + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तङ्गनम्
अनीयर्
दुस्तङ्गनीयः - दुस्तङ्गनीया
ण्वुल्
दुस्तङ्गकः - दुस्तङ्गिका
तुमुँन्
दुस्तङ्गितुम्
तव्य
दुस्तङ्गितव्यः - दुस्तङ्गितव्या
तृच्
दुस्तङ्गिता - दुस्तङ्गित्री
ल्यप्
दुस्तङ्ग्य
क्तवतुँ
दुस्तङ्गितवान् - दुस्तङ्गितवती
क्त
दुस्तङ्गितः - दुस्तङ्गिता
शतृँ
दुस्तङ्गन् - दुस्तङ्गन्ती
ण्यत्
दुस्तङ्ग्यः - दुस्तङ्ग्या
अच्
दुस्तङ्गः - दुस्तङ्गा
घञ्
दुस्तङ्गः
दुस्तङ्गा


सनादि प्रत्ययाः

उपसर्गाः