कृदन्तरूपाणि - परि + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितङ्गनम्
अनीयर्
परितङ्गनीयः - परितङ्गनीया
ण्वुल्
परितङ्गकः - परितङ्गिका
तुमुँन्
परितङ्गितुम्
तव्य
परितङ्गितव्यः - परितङ्गितव्या
तृच्
परितङ्गिता - परितङ्गित्री
ल्यप्
परितङ्ग्य
क्तवतुँ
परितङ्गितवान् - परितङ्गितवती
क्त
परितङ्गितः - परितङ्गिता
शतृँ
परितङ्गन् - परितङ्गन्ती
ण्यत्
परितङ्ग्यः - परितङ्ग्या
अच्
परितङ्गः - परितङ्गा
घञ्
परितङ्गः
परितङ्गा


सनादि प्रत्ययाः

उपसर्गाः