कृदन्तरूपाणि - परा + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातङ्गनम्
अनीयर्
परातङ्गनीयः - परातङ्गनीया
ण्वुल्
परातङ्गकः - परातङ्गिका
तुमुँन्
परातङ्गितुम्
तव्य
परातङ्गितव्यः - परातङ्गितव्या
तृच्
परातङ्गिता - परातङ्गित्री
ल्यप्
परातङ्ग्य
क्तवतुँ
परातङ्गितवान् - परातङ्गितवती
क्त
परातङ्गितः - परातङ्गिता
शतृँ
परातङ्गन् - परातङ्गन्ती
ण्यत्
परातङ्ग्यः - परातङ्ग्या
अच्
परातङ्गः - परातङ्गा
घञ्
परातङ्गः
परातङ्गा


सनादि प्रत्ययाः

उपसर्गाः