कृदन्तरूपाणि - अभि + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितङ्गनम्
अनीयर्
अभितङ्गनीयः - अभितङ्गनीया
ण्वुल्
अभितङ्गकः - अभितङ्गिका
तुमुँन्
अभितङ्गितुम्
तव्य
अभितङ्गितव्यः - अभितङ्गितव्या
तृच्
अभितङ्गिता - अभितङ्गित्री
ल्यप्
अभितङ्ग्य
क्तवतुँ
अभितङ्गितवान् - अभितङ्गितवती
क्त
अभितङ्गितः - अभितङ्गिता
शतृँ
अभितङ्गन् - अभितङ्गन्ती
ण्यत्
अभितङ्ग्यः - अभितङ्ग्या
अच्
अभितङ्गः - अभितङ्गा
घञ्
अभितङ्गः
अभितङ्गा


सनादि प्रत्ययाः

उपसर्गाः