कृदन्तरूपाणि - उत् + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तङ्गनम्
अनीयर्
उत्तङ्गनीयः - उत्तङ्गनीया
ण्वुल्
उत्तङ्गकः - उत्तङ्गिका
तुमुँन्
उत्तङ्गितुम्
तव्य
उत्तङ्गितव्यः - उत्तङ्गितव्या
तृच्
उत्तङ्गिता - उत्तङ्गित्री
ल्यप्
उत्तङ्ग्य
क्तवतुँ
उत्तङ्गितवान् - उत्तङ्गितवती
क्त
उत्तङ्गितः - उत्तङ्गिता
शतृँ
उत्तङ्गन् - उत्तङ्गन्ती
ण्यत्
उत्तङ्ग्यः - उत्तङ्ग्या
अच्
उत्तङ्गः - उत्तङ्गा
घञ्
उत्तङ्गः
उत्तङ्गा


सनादि प्रत्ययाः

उपसर्गाः