कृदन्तरूपाणि - प्र + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतङ्गनम्
अनीयर्
प्रतङ्गनीयः - प्रतङ्गनीया
ण्वुल्
प्रतङ्गकः - प्रतङ्गिका
तुमुँन्
प्रतङ्गितुम्
तव्य
प्रतङ्गितव्यः - प्रतङ्गितव्या
तृच्
प्रतङ्गिता - प्रतङ्गित्री
ल्यप्
प्रतङ्ग्य
क्तवतुँ
प्रतङ्गितवान् - प्रतङ्गितवती
क्त
प्रतङ्गितः - प्रतङ्गिता
शतृँ
प्रतङ्गन् - प्रतङ्गन्ती
ण्यत्
प्रतङ्ग्यः - प्रतङ्ग्या
अच्
प्रतङ्गः - प्रतङ्गा
घञ्
प्रतङ्गः
प्रतङ्गा


सनादि प्रत्ययाः

उपसर्गाः