कृदन्तरूपाणि - अपि + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितङ्गनम्
अनीयर्
अपितङ्गनीयः - अपितङ्गनीया
ण्वुल्
अपितङ्गकः - अपितङ्गिका
तुमुँन्
अपितङ्गितुम्
तव्य
अपितङ्गितव्यः - अपितङ्गितव्या
तृच्
अपितङ्गिता - अपितङ्गित्री
ल्यप्
अपितङ्ग्य
क्तवतुँ
अपितङ्गितवान् - अपितङ्गितवती
क्त
अपितङ्गितः - अपितङ्गिता
शतृँ
अपितङ्गन् - अपितङ्गन्ती
ण्यत्
अपितङ्ग्यः - अपितङ्ग्या
अच्
अपितङ्गः - अपितङ्गा
घञ्
अपितङ्गः
अपितङ्गा


सनादि प्रत्ययाः

उपसर्गाः