कृदन्तरूपाणि - वि + तङ्ग् + क्तवतुँ - तगिँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
वितङ्गितवत् (पुं)
वितङ्गितवान्
वितङ्गितवती (स्त्री)
वितङ्गितवती
वितङ्गितवत् (नपुं)
वितङ्गितवत् / वितङ्गितवद्