कृदन्तरूपाणि - बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बृंहणम्
अनीयर्
बृंहणीयः - बृंहणीया
ण्वुल्
बृंहकः - बृंहिका
तुमुँन्
बृंहितुम्
तव्य
बृंहितव्यः - बृंहितव्या
तृच्
बृंहिता - बृंहित्री
क्त्वा
बृंहित्वा
क्तवतुँ
बृंहितवान् - बृंहितवती
क्त
बृंहितः - बृंहिता
शतृँ
बृंहन् - बृंहन्ती
क्यप्
बृंह्यः - बृंह्या
घञ्
बृंहः
बृंहः - बृंहा
बृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः