कृदन्तरूपाणि - बृंह् - बृहिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बृंहणम्
अनीयर्
बृंहणीयः - बृंहणीया
ण्वुल्
बृंहकः - बृंहिका
तुमुँन्
बृंहयितुम् / बृंहितुम्
तव्य
बृंहयितव्यः / बृंहितव्यः - बृंहयितव्या / बृंहितव्या
तृच्
बृंहयिता / बृंहिता - बृंहयित्री / बृंहित्री
क्त्वा
बृंहयित्वा / बृंहित्वा
क्तवतुँ
बृंहितवान् - बृंहितवती
क्त
बृंहितः - बृंहिता
शतृँ
बृंहयन् / बृंहन् - बृंहयन्ती / बृंहन्ती
शानच्
बृंहयमाणः / बृंहमाणः - बृंहयमाणा / बृंहमाणा
यत्
बृंह्यः - बृंह्या
क्यप्
बृंह्यः - बृंह्या
अच्
बृंहः - बृंहा
घञ्
बृंहः
बृंहः - बृंहा
बृंहा
युच्
बृंहणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः