कृदन्तरूपाणि - बृंह् + णिच् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बृंहणम्
अनीयर्
बृंहणीयः - बृंहणीया
ण्वुल्
बृंहकः - बृंहिका
तुमुँन्
बृंहयितुम्
तव्य
बृंहयितव्यः - बृंहयितव्या
तृच्
बृंहयिता - बृंहयित्री
क्त्वा
बृंहयित्वा
क्तवतुँ
बृंहितवान् - बृंहितवती
क्त
बृंहितः - बृंहिता
शतृँ
बृंहयन् - बृंहयन्ती
शानच्
बृंहयमाणः - बृंहयमाणा
यत्
बृंह्यः - बृंह्या
अच्
बृंहः - बृंहा
युच्
बृंहणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः