कृदन्तरूपाणि - प्र + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रबृंहणम्
अनीयर्
प्रबृंहणीयः - प्रबृंहणीया
ण्वुल्
प्रबृंहकः - प्रबृंहिका
तुमुँन्
प्रबृंहितुम्
तव्य
प्रबृंहितव्यः - प्रबृंहितव्या
तृच्
प्रबृंहिता - प्रबृंहित्री
ल्यप्
प्रबृंह्य
क्तवतुँ
प्रबृंहितवान् - प्रबृंहितवती
क्त
प्रबृंहितः - प्रबृंहिता
शतृँ
प्रबृंहन् - प्रबृंहन्ती
क्यप्
प्रबृंह्यः - प्रबृंह्या
घञ्
प्रबृंहः
प्रबृंहः - प्रबृंहा
प्रबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः