कृदन्तरूपाणि - आङ् + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबृंहणम्
अनीयर्
आबृंहणीयः - आबृंहणीया
ण्वुल्
आबृंहकः - आबृंहिका
तुमुँन्
आबृंहितुम्
तव्य
आबृंहितव्यः - आबृंहितव्या
तृच्
आबृंहिता - आबृंहित्री
ल्यप्
आबृंह्य
क्तवतुँ
आबृंहितवान् - आबृंहितवती
क्त
आबृंहितः - आबृंहिता
शतृँ
आबृंहन् - आबृंहन्ती
क्यप्
आबृंह्यः - आबृंह्या
घञ्
आबृंहः
आबृंहः - आबृंहा
आबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः