कृदन्तरूपाणि - अपि + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिबृंहणम्
अनीयर्
अपिबृंहणीयः - अपिबृंहणीया
ण्वुल्
अपिबृंहकः - अपिबृंहिका
तुमुँन्
अपिबृंहितुम्
तव्य
अपिबृंहितव्यः - अपिबृंहितव्या
तृच्
अपिबृंहिता - अपिबृंहित्री
ल्यप्
अपिबृंह्य
क्तवतुँ
अपिबृंहितवान् - अपिबृंहितवती
क्त
अपिबृंहितः - अपिबृंहिता
शतृँ
अपिबृंहन् - अपिबृंहन्ती
क्यप्
अपिबृंह्यः - अपिबृंह्या
घञ्
अपिबृंहः
अपिबृंहः - अपिबृंहा
अपिबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः