कृदन्तरूपाणि - अभि + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिबृंहणम्
अनीयर्
अभिबृंहणीयः - अभिबृंहणीया
ण्वुल्
अभिबृंहकः - अभिबृंहिका
तुमुँन्
अभिबृंहितुम्
तव्य
अभिबृंहितव्यः - अभिबृंहितव्या
तृच्
अभिबृंहिता - अभिबृंहित्री
ल्यप्
अभिबृंह्य
क्तवतुँ
अभिबृंहितवान् - अभिबृंहितवती
क्त
अभिबृंहितः - अभिबृंहिता
शतृँ
अभिबृंहन् - अभिबृंहन्ती
क्यप्
अभिबृंह्यः - अभिबृंह्या
घञ्
अभिबृंहः
अभिबृंहः - अभिबृंहा
अभिबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः