कृदन्तरूपाणि - निस् + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बृंहणम्
अनीयर्
निर्बृंहणीयः - निर्बृंहणीया
ण्वुल्
निर्बृंहकः - निर्बृंहिका
तुमुँन्
निर्बृंहितुम्
तव्य
निर्बृंहितव्यः - निर्बृंहितव्या
तृच्
निर्बृंहिता - निर्बृंहित्री
ल्यप्
निर्बृंह्य
क्तवतुँ
निर्बृंहितवान् - निर्बृंहितवती
क्त
निर्बृंहितः - निर्बृंहिता
शतृँ
निर्बृंहन् - निर्बृंहन्ती
क्यप्
निर्बृंह्यः - निर्बृंह्या
घञ्
निर्बृंहः
निर्बृंहः - निर्बृंहा
निर्बृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः