कृदन्तरूपाणि - प्रति + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबृंहणम्
अनीयर्
प्रतिबृंहणीयः - प्रतिबृंहणीया
ण्वुल्
प्रतिबृंहकः - प्रतिबृंहिका
तुमुँन्
प्रतिबृंहितुम्
तव्य
प्रतिबृंहितव्यः - प्रतिबृंहितव्या
तृच्
प्रतिबृंहिता - प्रतिबृंहित्री
ल्यप्
प्रतिबृंह्य
क्तवतुँ
प्रतिबृंहितवान् - प्रतिबृंहितवती
क्त
प्रतिबृंहितः - प्रतिबृंहिता
शतृँ
प्रतिबृंहन् - प्रतिबृंहन्ती
क्यप्
प्रतिबृंह्यः - प्रतिबृंह्या
घञ्
प्रतिबृंहः
प्रतिबृंहः - प्रतिबृंहा
प्रतिबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः