कृदन्तरूपाणि - दुर् + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बृंहणम्
अनीयर्
दुर्बृंहणीयः - दुर्बृंहणीया
ण्वुल्
दुर्बृंहकः - दुर्बृंहिका
तुमुँन्
दुर्बृंहितुम्
तव्य
दुर्बृंहितव्यः - दुर्बृंहितव्या
तृच्
दुर्बृंहिता - दुर्बृंहित्री
ल्यप्
दुर्बृंह्य
क्तवतुँ
दुर्बृंहितवान् - दुर्बृंहितवती
क्त
दुर्बृंहितः - दुर्बृंहिता
शतृँ
दुर्बृंहन् - दुर्बृंहन्ती
क्यप्
दुर्बृंह्यः - दुर्बृंह्या
घञ्
दुर्बृंहः
दुर्बृंहः - दुर्बृंहा
दुर्बृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः