कृदन्तरूपाणि - अप + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबृंहणम्
अनीयर्
अपबृंहणीयः - अपबृंहणीया
ण्वुल्
अपबृंहकः - अपबृंहिका
तुमुँन्
अपबृंहितुम्
तव्य
अपबृंहितव्यः - अपबृंहितव्या
तृच्
अपबृंहिता - अपबृंहित्री
ल्यप्
अपबृंह्य
क्तवतुँ
अपबृंहितवान् - अपबृंहितवती
क्त
अपबृंहितः - अपबृंहिता
शतृँ
अपबृंहन् - अपबृंहन्ती
क्यप्
अपबृंह्यः - अपबृंह्या
घञ्
अपबृंहः
अपबृंहः - अपबृंहा
अपबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः