कृदन्तरूपाणि - प्र + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकुटनम्
अनीयर्
प्रकुटनीयः - प्रकुटनीया
ण्वुल्
प्रकोटकः - प्रकोटिका
तुमुँन्
प्रकुटितुम्
तव्य
प्रकुटितव्यः - प्रकुटितव्या
तृच्
प्रकुटिता - प्रकुटित्री
ल्यप्
प्रकुट्य
क्तवतुँ
प्रकुटितवान् - प्रकुटितवती
क्त
प्रकुटितः - प्रकुटिता
शतृँ
प्रकुटन् - प्रकुटन्ती / प्रकुटती
ण्यत्
प्रकोट्यः - प्रकोट्या
घञ्
प्रकोटः
प्रकुटः - प्रकुटा
क्तिन्
प्रकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः