कृदन्तरूपाणि - प्रति + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकुटनम्
अनीयर्
प्रतिकुटनीयः - प्रतिकुटनीया
ण्वुल्
प्रतिकोटकः - प्रतिकोटिका
तुमुँन्
प्रतिकुटितुम्
तव्य
प्रतिकुटितव्यः - प्रतिकुटितव्या
तृच्
प्रतिकुटिता - प्रतिकुटित्री
ल्यप्
प्रतिकुट्य
क्तवतुँ
प्रतिकुटितवान् - प्रतिकुटितवती
क्त
प्रतिकुटितः - प्रतिकुटिता
शतृँ
प्रतिकुटन् - प्रतिकुटन्ती / प्रतिकुटती
ण्यत्
प्रतिकोट्यः - प्रतिकोट्या
घञ्
प्रतिकोटः
प्रतिकुटः - प्रतिकुटा
क्तिन्
प्रतिकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः