कृदन्तरूपाणि - वि + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकुटनम्
अनीयर्
विकुटनीयः - विकुटनीया
ण्वुल्
विकोटकः - विकोटिका
तुमुँन्
विकुटितुम्
तव्य
विकुटितव्यः - विकुटितव्या
तृच्
विकुटिता - विकुटित्री
ल्यप्
विकुट्य
क्तवतुँ
विकुटितवान् - विकुटितवती
क्त
विकुटितः - विकुटिता
शतृँ
विकुटन् - विकुटन्ती / विकुटती
ण्यत्
विकोट्यः - विकोट्या
घञ्
विकोटः
विकुटः - विकुटा
क्तिन्
विकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः