कृदन्तरूपाणि - दुर् + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कुटनम्
अनीयर्
दुष्कुटनीयः - दुष्कुटनीया
ण्वुल्
दुष्कोटकः - दुष्कोटिका
तुमुँन्
दुष्कुटितुम्
तव्य
दुष्कुटितव्यः - दुष्कुटितव्या
तृच्
दुष्कुटिता - दुष्कुटित्री
ल्यप्
दुष्कुट्य
क्तवतुँ
दुष्कुटितवान् - दुष्कुटितवती
क्त
दुष्कुटितः - दुष्कुटिता
शतृँ
दुष्कुटन् - दुष्कुटन्ती / दुष्कुटती
ण्यत्
दुष्कोट्यः - दुष्कोट्या
घञ्
दुष्कोटः
दुष्कुटः - दुष्कुटा
क्तिन्
दुष्कुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः