कृदन्तरूपाणि - नि + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकुटनम्
अनीयर्
निकुटनीयः - निकुटनीया
ण्वुल्
निकोटकः - निकोटिका
तुमुँन्
निकुटितुम्
तव्य
निकुटितव्यः - निकुटितव्या
तृच्
निकुटिता - निकुटित्री
ल्यप्
निकुट्य
क्तवतुँ
निकुटितवान् - निकुटितवती
क्त
निकुटितः - निकुटिता
शतृँ
निकुटन् - निकुटन्ती / निकुटती
ण्यत्
निकोट्यः - निकोट्या
घञ्
निकोटः
निकुटः - निकुटा
क्तिन्
निकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः