कृदन्तरूपाणि - अभि + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकुटनम्
अनीयर्
अभिकुटनीयः - अभिकुटनीया
ण्वुल्
अभिकोटकः - अभिकोटिका
तुमुँन्
अभिकुटितुम्
तव्य
अभिकुटितव्यः - अभिकुटितव्या
तृच्
अभिकुटिता - अभिकुटित्री
ल्यप्
अभिकुट्य
क्तवतुँ
अभिकुटितवान् - अभिकुटितवती
क्त
अभिकुटितः - अभिकुटिता
शतृँ
अभिकुटन् - अभिकुटन्ती / अभिकुटती
ण्यत्
अभिकोट्यः - अभिकोट्या
घञ्
अभिकोटः
अभिकुटः - अभिकुटा
क्तिन्
अभिकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः