कृदन्तरूपाणि - अव + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकुटनम्
अनीयर्
अवकुटनीयः - अवकुटनीया
ण्वुल्
अवकोटकः - अवकोटिका
तुमुँन्
अवकुटितुम्
तव्य
अवकुटितव्यः - अवकुटितव्या
तृच्
अवकुटिता - अवकुटित्री
ल्यप्
अवकुट्य
क्तवतुँ
अवकुटितवान् - अवकुटितवती
क्त
अवकुटितः - अवकुटिता
शतृँ
अवकुटन् - अवकुटन्ती / अवकुटती
ण्यत्
अवकोट्यः - अवकोट्या
घञ्
अवकोटः
अवकुटः - अवकुटा
क्तिन्
अवकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः