कृदन्तरूपाणि - आङ् + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकुटनम्
अनीयर्
आकुटनीयः - आकुटनीया
ण्वुल्
आकोटकः - आकोटिका
तुमुँन्
आकुटितुम्
तव्य
आकुटितव्यः - आकुटितव्या
तृच्
आकुटिता - आकुटित्री
ल्यप्
आकुट्य
क्तवतुँ
आकुटितवान् - आकुटितवती
क्त
आकुटितः - आकुटिता
शतृँ
आकुटन् - आकुटन्ती / आकुटती
ण्यत्
आकोट्यः - आकोट्या
घञ्
आकोटः
आकुटः - आकुटा
क्तिन्
आकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः