कृदन्तरूपाणि - परि + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकुटनम्
अनीयर्
परिकुटनीयः - परिकुटनीया
ण्वुल्
परिकोटकः - परिकोटिका
तुमुँन्
परिकुटितुम्
तव्य
परिकुटितव्यः - परिकुटितव्या
तृच्
परिकुटिता - परिकुटित्री
ल्यप्
परिकुट्य
क्तवतुँ
परिकुटितवान् - परिकुटितवती
क्त
परिकुटितः - परिकुटिता
शतृँ
परिकुटन् - परिकुटन्ती / परिकुटती
ण्यत्
परिकोट्यः - परिकोट्या
घञ्
परिकोटः
परिकुटः - परिकुटा
क्तिन्
परिकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः