कृदन्तरूपाणि - अप + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकुटनम्
अनीयर्
अपकुटनीयः - अपकुटनीया
ण्वुल्
अपकोटकः - अपकोटिका
तुमुँन्
अपकुटितुम्
तव्य
अपकुटितव्यः - अपकुटितव्या
तृच्
अपकुटिता - अपकुटित्री
ल्यप्
अपकुट्य
क्तवतुँ
अपकुटितवान् - अपकुटितवती
क्त
अपकुटितः - अपकुटिता
शतृँ
अपकुटन् - अपकुटन्ती / अपकुटती
ण्यत्
अपकोट्यः - अपकोट्या
घञ्
अपकोटः
अपकुटः - अपकुटा
क्तिन्
अपकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः