कृदन्तरूपाणि - सम् + कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कुटनम् / संकुटनम्
अनीयर्
सङ्कुटनीयः / संकुटनीयः - सङ्कुटनीया / संकुटनीया
ण्वुल्
सङ्कोटकः / संकोटकः - सङ्कोटिका / संकोटिका
तुमुँन्
सङ्कुटितुम् / संकुटितुम्
तव्य
सङ्कुटितव्यः / संकुटितव्यः - सङ्कुटितव्या / संकुटितव्या
तृच्
सङ्कुटिता / संकुटिता - सङ्कुटित्री / संकुटित्री
ल्यप्
सङ्कुट्य / संकुट्य
क्तवतुँ
सङ्कुटितवान् / संकुटितवान् - सङ्कुटितवती / संकुटितवती
क्त
सङ्कुटितः / संकुटितः - सङ्कुटिता / संकुटिता
शतृँ
सङ्कुटन् / संकुटन् - सङ्कुटन्ती / सङ्कुटती / संकुटन्ती / संकुटती
ण्यत्
सङ्कोट्यः / संकोट्यः - सङ्कोट्या / संकोट्या
घञ्
सङ्कोटः / संकोटः
सङ्कुटः / संकुटः - सङ्कुटा / संकुटा
क्तिन्
सङ्कुट्टिः / संकुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः