कृदन्तरूपाणि - प्र + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राक्षणम्
अनीयर्
प्राक्षणीयः - प्राक्षणीया
ण्वुल्
प्राक्षकः - प्राक्षिका
तुमुँन्
प्राक्षितुम् / प्राष्टुम्
तव्य
प्राक्षितव्यः / प्राष्टव्यः - प्राक्षितव्या / प्राष्टव्या
तृच्
प्राक्षिता / प्राष्टा - प्राक्षित्री / प्राष्ट्री
ल्यप्
प्राक्ष्य
क्तवतुँ
प्राष्टवान् - प्राष्टवती
क्त
प्राष्टः - प्राष्टा
शतृँ
प्राक्ष्णुवन् / प्राक्षन् - प्राक्ष्णुवती / प्राक्षन्ती
ण्यत्
प्राक्ष्यः - प्राक्ष्या
अच्
प्राक्षः - प्राक्षा
घञ्
प्राक्षः
क्तिन्
प्राष्टिः


सनादि प्रत्ययाः

उपसर्गाः