कृदन्तरूपाणि - दुर् + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरक्षणम्
अनीयर्
दुरक्षणीयः - दुरक्षणीया
ण्वुल्
दुरक्षकः - दुरक्षिका
तुमुँन्
दुरक्षितुम् / दुरष्टुम्
तव्य
दुरक्षितव्यः / दुरष्टव्यः - दुरक्षितव्या / दुरष्टव्या
तृच्
दुरक्षिता / दुरष्टा - दुरक्षित्री / दुरष्ट्री
ल्यप्
दुरक्ष्य
क्तवतुँ
दुरष्टवान् - दुरष्टवती
क्त
दुरष्टः - दुरष्टा
शतृँ
दुरक्ष्णुवन् / दुरक्षन् - दुरक्ष्णुवती / दुरक्षन्ती
ण्यत्
दुरक्ष्यः - दुरक्ष्या
अच्
दुरक्षः - दुरक्षा
घञ्
दुरक्षः
क्तिन्
दुरष्टिः


सनादि प्रत्ययाः

उपसर्गाः