कृदन्तरूपाणि - परि + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यक्षणम्
अनीयर्
पर्यक्षणीयः - पर्यक्षणीया
ण्वुल्
पर्यक्षकः - पर्यक्षिका
तुमुँन्
पर्यक्षितुम् / पर्यष्टुम्
तव्य
पर्यक्षितव्यः / पर्यष्टव्यः - पर्यक्षितव्या / पर्यष्टव्या
तृच्
पर्यक्षिता / पर्यष्टा - पर्यक्षित्री / पर्यष्ट्री
ल्यप्
पर्यक्ष्य
क्तवतुँ
पर्यष्टवान् - पर्यष्टवती
क्त
पर्यष्टः - पर्यष्टा
शतृँ
पर्यक्ष्णुवन् / पर्यक्षन् - पर्यक्ष्णुवती / पर्यक्षन्ती
ण्यत्
पर्यक्ष्यः - पर्यक्ष्या
अच्
पर्यक्षः - पर्यक्षा
घञ्
पर्यक्षः
क्तिन्
पर्यष्टिः


सनादि प्रत्ययाः

उपसर्गाः