कृदन्तरूपाणि - परा + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षणम्
अनीयर्
पराक्षणीयः - पराक्षणीया
ण्वुल्
पराक्षकः - पराक्षिका
तुमुँन्
पराक्षितुम् / पराष्टुम्
तव्य
पराक्षितव्यः / पराष्टव्यः - पराक्षितव्या / पराष्टव्या
तृच्
पराक्षिता / पराष्टा - पराक्षित्री / पराष्ट्री
ल्यप्
पराक्ष्य
क्तवतुँ
पराष्टवान् - पराष्टवती
क्त
पराष्टः - पराष्टा
शतृँ
पराक्ष्णुवन् / पराक्षन् - पराक्ष्णुवती / पराक्षन्ती
ण्यत्
पराक्ष्यः - पराक्ष्या
अच्
पराक्षः - पराक्षा
घञ्
पराक्षः
क्तिन्
पराष्टिः


सनादि प्रत्ययाः

उपसर्गाः