कृदन्तरूपाणि - अभि + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यक्षणम्
अनीयर्
अभ्यक्षणीयः - अभ्यक्षणीया
ण्वुल्
अभ्यक्षकः - अभ्यक्षिका
तुमुँन्
अभ्यक्षितुम् / अभ्यष्टुम्
तव्य
अभ्यक्षितव्यः / अभ्यष्टव्यः - अभ्यक्षितव्या / अभ्यष्टव्या
तृच्
अभ्यक्षिता / अभ्यष्टा - अभ्यक्षित्री / अभ्यष्ट्री
ल्यप्
अभ्यक्ष्य
क्तवतुँ
अभ्यष्टवान् - अभ्यष्टवती
क्त
अभ्यष्टः - अभ्यष्टा
शतृँ
अभ्यक्ष्णुवन् / अभ्यक्षन् - अभ्यक्ष्णुवती / अभ्यक्षन्ती
ण्यत्
अभ्यक्ष्यः - अभ्यक्ष्या
अच्
अभ्यक्षः - अभ्यक्षा
घञ्
अभ्यक्षः
क्तिन्
अभ्यष्टिः


सनादि प्रत्ययाः

उपसर्गाः