कृदन्तरूपाणि - उप + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाक्षणम्
अनीयर्
उपाक्षणीयः - उपाक्षणीया
ण्वुल्
उपाक्षकः - उपाक्षिका
तुमुँन्
उपाक्षितुम् / उपाष्टुम्
तव्य
उपाक्षितव्यः / उपाष्टव्यः - उपाक्षितव्या / उपाष्टव्या
तृच्
उपाक्षिता / उपाष्टा - उपाक्षित्री / उपाष्ट्री
ल्यप्
उपाक्ष्य
क्तवतुँ
उपाष्टवान् - उपाष्टवती
क्त
उपाष्टः - उपाष्टा
शतृँ
उपाक्ष्णुवन् / उपाक्षन् - उपाक्ष्णुवती / उपाक्षन्ती
ण्यत्
उपाक्ष्यः - उपाक्ष्या
अच्
उपाक्षः - उपाक्षा
घञ्
उपाक्षः
क्तिन्
उपाष्टिः


सनादि प्रत्ययाः

उपसर्गाः