कृदन्तरूपाणि - अप + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाक्षणम्
अनीयर्
अपाक्षणीयः - अपाक्षणीया
ण्वुल्
अपाक्षकः - अपाक्षिका
तुमुँन्
अपाक्षितुम् / अपाष्टुम्
तव्य
अपाक्षितव्यः / अपाष्टव्यः - अपाक्षितव्या / अपाष्टव्या
तृच्
अपाक्षिता / अपाष्टा - अपाक्षित्री / अपाष्ट्री
ल्यप्
अपाक्ष्य
क्तवतुँ
अपाष्टवान् - अपाष्टवती
क्त
अपाष्टः - अपाष्टा
शतृँ
अपाक्ष्णुवन् / अपाक्षन् - अपाक्ष्णुवती / अपाक्षन्ती
ण्यत्
अपाक्ष्यः - अपाक्ष्या
अच्
अपाक्षः - अपाक्षा
घञ्
अपाक्षः
क्तिन्
अपाष्टिः


सनादि प्रत्ययाः

उपसर्गाः