कृदन्तरूपाणि - नि + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यक्षणम्
अनीयर्
न्यक्षणीयः - न्यक्षणीया
ण्वुल्
न्यक्षकः - न्यक्षिका
तुमुँन्
न्यक्षितुम् / न्यष्टुम्
तव्य
न्यक्षितव्यः / न्यष्टव्यः - न्यक्षितव्या / न्यष्टव्या
तृच्
न्यक्षिता / न्यष्टा - न्यक्षित्री / न्यष्ट्री
ल्यप्
न्यक्ष्य
क्तवतुँ
न्यष्टवान् - न्यष्टवती
क्त
न्यष्टः - न्यष्टा
शतृँ
न्यक्ष्णुवन् / न्यक्षन् - न्यक्ष्णुवती / न्यक्षन्ती
ण्यत्
न्यक्ष्यः - न्यक्ष्या
अच्
न्यक्षः - न्यक्षा
घञ्
न्यक्षः
क्तिन्
न्यष्टिः


सनादि प्रत्ययाः

उपसर्गाः