कृदन्तरूपाणि - निर् + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरक्षणम्
अनीयर्
निरक्षणीयः - निरक्षणीया
ण्वुल्
निरक्षकः - निरक्षिका
तुमुँन्
निरक्षितुम् / निरष्टुम्
तव्य
निरक्षितव्यः / निरष्टव्यः - निरक्षितव्या / निरष्टव्या
तृच्
निरक्षिता / निरष्टा - निरक्षित्री / निरष्ट्री
ल्यप्
निरक्ष्य
क्तवतुँ
निरष्टवान् - निरष्टवती
क्त
निरष्टः - निरष्टा
शतृँ
निरक्ष्णुवन् / निरक्षन् - निरक्ष्णुवती / निरक्षन्ती
ण्यत्
निरक्ष्यः - निरक्ष्या
अच्
निरक्षः - निरक्षा
घञ्
निरक्षः
क्तिन्
निरष्टिः


सनादि प्रत्ययाः

उपसर्गाः