कृदन्तरूपाणि - आङ् + अक्ष् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षणम्
अनीयर्
आक्षणीयः - आक्षणीया
ण्वुल्
आक्षकः - आक्षिका
तुमुँन्
आक्षितुम् / आष्टुम्
तव्य
आक्षितव्यः / आष्टव्यः - आक्षितव्या / आष्टव्या
तृच्
आक्षिता / आष्टा - आक्षित्री / आष्ट्री
ल्यप्
आक्ष्य
क्तवतुँ
आष्टवान् - आष्टवती
क्त
आष्टः - आष्टा
शतृँ
आक्ष्णुवन् / आक्षन् - आक्ष्णुवती / आक्षन्ती
ण्यत्
आक्ष्यः - आक्ष्या
अच्
आक्षः - आक्षा
घञ्
आक्षः
क्तिन्
आष्टिः


सनादि प्रत्ययाः

उपसर्गाः