कृदन्तरूपाणि - प्रति + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकर्षणम्
अनीयर्
प्रतिकर्षणीयः - प्रतिकर्षणीया
ण्वुल्
प्रतिकर्षकः - प्रतिकर्षिका
तुमुँन्
प्रतिकर्षयितुम्
तव्य
प्रतिकर्षयितव्यः - प्रतिकर्षयितव्या
तृच्
प्रतिकर्षयिता - प्रतिकर्षयित्री
ल्यप्
प्रतिकर्ष्य
क्तवतुँ
प्रतिकर्षितवान् - प्रतिकर्षितवती
क्त
प्रतिकर्षितः - प्रतिकर्षिता
शतृँ
प्रतिकर्षयन् - प्रतिकर्षयन्ती
शानच्
प्रतिकर्षयमाणः - प्रतिकर्षयमाणा
यत्
प्रतिकर्ष्यः - प्रतिकर्ष्या
अच्
प्रतिकर्षः - प्रतिकर्षा
युच्
प्रतिकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः