कृदन्तरूपाणि - अभि + आङ् + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याकर्षणम्
अनीयर्
अभ्याकर्षणीयः - अभ्याकर्षणीया
ण्वुल्
अभ्याकर्षकः - अभ्याकर्षिका
तुमुँन्
अभ्याकर्षयितुम्
तव्य
अभ्याकर्षयितव्यः - अभ्याकर्षयितव्या
तृच्
अभ्याकर्षयिता - अभ्याकर्षयित्री
ल्यप्
अभ्याकर्ष्य
क्तवतुँ
अभ्याकर्षितवान् - अभ्याकर्षितवती
क्त
अभ्याकर्षितः - अभ्याकर्षिता
शतृँ
अभ्याकर्षयन् - अभ्याकर्षयन्ती
शानच्
अभ्याकर्षयमाणः - अभ्याकर्षयमाणा
यत्
अभ्याकर्ष्यः - अभ्याकर्ष्या
अच्
अभ्याकर्षः - अभ्याकर्षा
युच्
अभ्याकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः