कृदन्तरूपाणि - सम् + प्र + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रकर्षणम् / संप्रकर्षणम्
अनीयर्
सम्प्रकर्षणीयः / संप्रकर्षणीयः - सम्प्रकर्षणीया / संप्रकर्षणीया
ण्वुल्
सम्प्रकर्षकः / संप्रकर्षकः - सम्प्रकर्षिका / संप्रकर्षिका
तुमुँन्
सम्प्रकर्षयितुम् / संप्रकर्षयितुम्
तव्य
सम्प्रकर्षयितव्यः / संप्रकर्षयितव्यः - सम्प्रकर्षयितव्या / संप्रकर्षयितव्या
तृच्
सम्प्रकर्षयिता / संप्रकर्षयिता - सम्प्रकर्षयित्री / संप्रकर्षयित्री
ल्यप्
सम्प्रकर्ष्य / संप्रकर्ष्य
क्तवतुँ
सम्प्रकर्षितवान् / संप्रकर्षितवान् - सम्प्रकर्षितवती / संप्रकर्षितवती
क्त
सम्प्रकर्षितः / संप्रकर्षितः - सम्प्रकर्षिता / संप्रकर्षिता
शतृँ
सम्प्रकर्षयन् / संप्रकर्षयन् - सम्प्रकर्षयन्ती / संप्रकर्षयन्ती
शानच्
सम्प्रकर्षयमाणः / संप्रकर्षयमाणः - सम्प्रकर्षयमाणा / संप्रकर्षयमाणा
यत्
सम्प्रकर्ष्यः / संप्रकर्ष्यः - सम्प्रकर्ष्या / संप्रकर्ष्या
अच्
सम्प्रकर्षः / संप्रकर्षः - सम्प्रकर्षा - संप्रकर्षा
युच्
सम्प्रकर्षणा / संप्रकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः