कृदन्तरूपाणि - सम् + नि + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निकर्षणम् / संनिकर्षणम्
अनीयर्
सन्निकर्षणीयः / संनिकर्षणीयः - सन्निकर्षणीया / संनिकर्षणीया
ण्वुल्
सन्निकर्षकः / संनिकर्षकः - सन्निकर्षिका / संनिकर्षिका
तुमुँन्
सन्निकर्षयितुम् / संनिकर्षयितुम्
तव्य
सन्निकर्षयितव्यः / संनिकर्षयितव्यः - सन्निकर्षयितव्या / संनिकर्षयितव्या
तृच्
सन्निकर्षयिता / संनिकर्षयिता - सन्निकर्षयित्री / संनिकर्षयित्री
ल्यप्
सन्निकर्ष्य / संनिकर्ष्य
क्तवतुँ
सन्निकर्षितवान् / संनिकर्षितवान् - सन्निकर्षितवती / संनिकर्षितवती
क्त
सन्निकर्षितः / संनिकर्षितः - सन्निकर्षिता / संनिकर्षिता
शतृँ
सन्निकर्षयन् / संनिकर्षयन् - सन्निकर्षयन्ती / संनिकर्षयन्ती
शानच्
सन्निकर्षयमाणः / संनिकर्षयमाणः - सन्निकर्षयमाणा / संनिकर्षयमाणा
यत्
सन्निकर्ष्यः / संनिकर्ष्यः - सन्निकर्ष्या / संनिकर्ष्या
अच्
सन्निकर्षः / संनिकर्षः - सन्निकर्षा - संनिकर्षा
युच्
सन्निकर्षणा / संनिकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः