कृदन्तरूपाणि - दुस् + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कर्षणम्
अनीयर्
दुष्कर्षणीयः - दुष्कर्षणीया
ण्वुल्
दुष्कर्षकः - दुष्कर्षिका
तुमुँन्
दुष्कर्षयितुम्
तव्य
दुष्कर्षयितव्यः - दुष्कर्षयितव्या
तृच्
दुष्कर्षयिता - दुष्कर्षयित्री
ल्यप्
दुष्कर्ष्य
क्तवतुँ
दुष्कर्षितवान् - दुष्कर्षितवती
क्त
दुष्कर्षितः - दुष्कर्षिता
शतृँ
दुष्कर्षयन् - दुष्कर्षयन्ती
शानच्
दुष्कर्षयमाणः - दुष्कर्षयमाणा
यत्
दुष्कर्ष्यः - दुष्कर्ष्या
अच्
दुष्कर्षः - दुष्कर्षा
युच्
दुष्कर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः