कृदन्तरूपाणि - परि + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिहणनम्
अनीयर्
परिहणनीयः - परिहणनीया
ण्वुल्
परिघातकः - परिघातिका
तुमुँन्
परिहन्तुम्
तव्य
परिहन्तव्यः - परिहन्तव्या
तृच्
परिहन्ता - परिहन्त्री
ल्यप्
परिहत्य
क्तवतुँ
परिहतवान् - परिहतवती
क्त
परिहतः - परिहता
शतृँ
परिघ्नन् - परिघ्नती
यत्
परिवध्यः - परिवध्या
ण्यत्
परिघात्यः - परिघात्या
अच्
परिघणाघनः / परिहणः - परिघणाघना - परिहणा
घञ्
परिघातः
अप्
पलिघः / परिघः
क्तिन्
परिहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः