कृदन्तरूपाणि - प्र + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहणनम्
अनीयर्
प्रहणनीयः - प्रहणनीया
ण्वुल्
प्रघातकः - प्रघातिका
तुमुँन्
प्रहन्तुम्
तव्य
प्रहन्तव्यः - प्रहन्तव्या
तृच्
प्रहन्ता - प्रहन्त्री
ल्यप्
प्रहत्य
क्तवतुँ
प्रहतवान् - प्रहतवती
क्त
प्रहतः - प्रहता
शतृँ
प्रघ्नन् - प्रघ्नती
यत्
प्रवध्यः - प्रवध्या
ण्यत्
प्रघात्यः - प्रघात्या
अच्
प्रघणाघनः / प्रहणः - प्रघणाघना - प्रहणा
घञ्
प्रघातः
अप्
प्रघाणः / प्रघणः
क्तिन्
प्रहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः