कृदन्तरूपाणि - अभि + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहननम्
अनीयर्
अभिहननीयः - अभिहननीया
ण्वुल्
अभिघातकः - अभिघातिका
तुमुँन्
अभिहन्तुम्
तव्य
अभिहन्तव्यः - अभिहन्तव्या
तृच्
अभिहन्ता - अभिहन्त्री
ल्यप्
अभिहत्य
क्तवतुँ
अभिहतवान् - अभिहतवती
क्त
अभिहतः - अभिहता
शतृँ
अभिघ्नन् - अभिघ्नती
यत्
अभिवध्यः - अभिवध्या
ण्यत्
अभिघात्यः - अभिघात्या
अच्
अभिघनाघनः / अभिहनः - अभिघनाघना - अभिहना
घञ्
अभिघातः
क्तिन्
अभिहेतिः


सनादि प्रत्ययाः

उपसर्गाः