कृदन्तरूपाणि - नि + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहननम्
अनीयर्
निहननीयः - निहननीया
ण्वुल्
निघातकः - निघातिका
तुमुँन्
निहन्तुम्
तव्य
निहन्तव्यः - निहन्तव्या
तृच्
निहन्ता - निहन्त्री
ल्यप्
निहत्य
क्तवतुँ
निहतवान् - निहतवती
क्त
निहतः - निहता
शतृँ
निघ्नन् - निघ्नती
यत्
निवध्यः - निवध्या
ण्यत्
निघात्यः - निघात्या
अच्
निघनाघनः / निहनः - निघनाघना - निहना
घञ्
निघातः
अप्
निघः
क्तिन्
निहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः