कृदन्तरूपाणि - उप + आङ् + हन् - हनँ हिंसागत्योः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाहननम्
अनीयर्
उपाहननीयः - उपाहननीया
ण्वुल्
उपाघातकः - उपाघातिका
तुमुँन्
उपाहन्तुम्
तव्य
उपाहन्तव्यः - उपाहन्तव्या
तृच्
उपाहन्ता - उपाहन्त्री
ल्यप्
उपाहत्य
क्तवतुँ
उपाहतवान् - उपाहतवती
क्त
उपाहतः - उपाहता
शतृँ
उपाघ्नन् - उपाघ्नती
शानच्
उपाघ्नानः - उपाघ्नाना
यत्
उपावध्यः - उपावध्या
ण्यत्
उपाघात्यः - उपाघात्या
अच्
उपाघनाघनः / उपाहनः - उपाघनाघना - उपाहना
घञ्
उपाघातः
क्तिन्
उपाहेतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः